A 881-5 Kāvyaprakāśa

Manuscript culture infobox

Filmed in: A 881/5
Title: Kāvyaprakāśa
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:

Reel No. A 881/5=B 305/12–306/1

Inventory No. 32525

Title Kāvyaprakāśa

Remarks

Author Mammaṭa

Subject Kāvyaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 26.3 x 12.2 cm

Binding Hole(s)

Folios 34

Lines per Folio 10

Foliation figures on the verso, in the left hand margin under the abbreviation kā. pra. and in the right hand margin under the word rāma

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/464

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ || ||


granthāraṃbhe vighnavighātāya samuciteṣṭadevatāṃ granthakṛt parāmṛśati || ||


niyatikṛtaniyamarahitāṃ hlādaikamayīm ana[nya]parataṃtrāṃ ||

navarasarucitāṃ nirmitim ādadhatī bhāratī kaver jayati || 1 ||


niyatiśaktyā niyatarūpā sukhaduḥkhamohasvabhāvā paramādāv ādi upādānakarmādisahakārikāraṇaparataṃtrā || ṣaḍrasā na ca hṛdy evaiteti | etādṛśī brahmaṇo nirmitir nirmāṇam etad vilakṣaṇānukavivāṅnirmitiḥ | (fol. 1v1–5)


End

alam aticapalatvāt svapnamāyopamatvāt

pariṇativirasatvāt saṃgamena priyāyāḥ |

iti yadi śatakṛtvas tatvam ālocayāma[ḥ]

tad api na hariṇākṣīṃ vismaraty antarātmā ||


atra tvād iti | yathā vā | tad gaccha sidhyai kuru devakāryam artho ʼyam arthāntaralabhya eva | apekṣate pratyayam uttamaṃ tvāṃ bījāṃkuraṃ prāgudayādivāṃbhaḥ | atra dhyai iti ca kaṣṭaṃ |


yaś cāpsaro vibhramamaṃḍanānāṃ

saṃpādayitrīṃ śikharair vibharti |

balāhaka[c]chedavi (fol. 34v7–10)


«Sub-Colophon»


iti śrīkāvyaprakāśe prayojanakāraṇasvarūpaviśeṣanirṇayo nāma prathama ullāsaḥ || || (fol. 3r6)


«Sub-Colophon»


iti śrīkāvyaprakāśe śabdārthacitranirūpaṇaṃ nāma ṣaṣṭa ullāsaḥ || || (fol. 29v2)


Microfilm Details

Reel No. A 881/5

Date of Filming 11-08-1975

Exposures 37

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 16-05-2012

Bibliography