A 881-5 Kāvyaprakāśa
Manuscript culture infobox
Filmed in: A 881/5
Title: Kāvyaprakāśa
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:
Reel No. A 881/5=B 305/12–306/1
Inventory No. 32525
Title Kāvyaprakāśa
Remarks
Author Mammaṭa
Subject Kāvyaśāstra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 26.3 x 12.2 cm
Binding Hole(s)
Folios 34
Lines per Folio 10
Foliation figures on the verso, in the left hand margin under the abbreviation kā. pra. and in the right hand margin under the word rāma
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/464
Manuscript Features
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ || ||
granthāraṃbhe vighnavighātāya samuciteṣṭadevatāṃ granthakṛt parāmṛśati || ||
niyatikṛtaniyamarahitāṃ hlādaikamayīm ana[nya]parataṃtrāṃ ||
navarasarucitāṃ nirmitim ādadhatī bhāratī kaver jayati || 1 ||
niyatiśaktyā niyatarūpā sukhaduḥkhamohasvabhāvā paramādāv ādi upādānakarmādisahakārikāraṇaparataṃtrā || ṣaḍrasā na ca hṛdy evaiteti | etādṛśī brahmaṇo nirmitir nirmāṇam etad vilakṣaṇānukavivāṅnirmitiḥ | (fol. 1v1–5)
End
alam aticapalatvāt svapnamāyopamatvāt
pariṇativirasatvāt saṃgamena priyāyāḥ |
iti yadi śatakṛtvas tatvam ālocayāma[ḥ]
tad api na hariṇākṣīṃ vismaraty antarātmā ||
atra tvād iti | yathā vā | tad gaccha sidhyai kuru devakāryam artho ʼyam arthāntaralabhya eva | apekṣate pratyayam uttamaṃ tvāṃ bījāṃkuraṃ prāgudayādivāṃbhaḥ | atra dhyai iti ca kaṣṭaṃ |
yaś cāpsaro vibhramamaṃḍanānāṃ
saṃpādayitrīṃ śikharair vibharti |
balāhaka[c]chedavi (fol. 34v7–10)
«Sub-Colophon»
iti śrīkāvyaprakāśe prayojanakāraṇasvarūpaviśeṣanirṇayo nāma prathama ullāsaḥ || || (fol. 3r6)
«Sub-Colophon»
iti śrīkāvyaprakāśe śabdārthacitranirūpaṇaṃ nāma ṣaṣṭa ullāsaḥ || || (fol. 29v2)
Microfilm Details
Reel No. A 881/5
Date of Filming 11-08-1975
Exposures 37
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 16-05-2012
Bibliography